Declension table of ?aṃśubhartṛ

Deva

MasculineSingularDualPlural
Nominativeaṃśubhartā aṃśubhartārau aṃśubhartāraḥ
Vocativeaṃśubhartaḥ aṃśubhartārau aṃśubhartāraḥ
Accusativeaṃśubhartāram aṃśubhartārau aṃśubhartṝn
Instrumentalaṃśubhartrā aṃśubhartṛbhyām aṃśubhartṛbhiḥ
Dativeaṃśubhartre aṃśubhartṛbhyām aṃśubhartṛbhyaḥ
Ablativeaṃśubhartuḥ aṃśubhartṛbhyām aṃśubhartṛbhyaḥ
Genitiveaṃśubhartuḥ aṃśubhartroḥ aṃśubhartṝṇām
Locativeaṃśubhartari aṃśubhartroḥ aṃśubhartṛṣu

Compound aṃśubhartṛ -

Adverb -aṃśubhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria