Declension table of ?aṃśin

Deva

NeuterSingularDualPlural
Nominativeaṃśi aṃśinī aṃśīni
Vocativeaṃśin aṃśi aṃśinī aṃśīni
Accusativeaṃśi aṃśinī aṃśīni
Instrumentalaṃśinā aṃśibhyām aṃśibhiḥ
Dativeaṃśine aṃśibhyām aṃśibhyaḥ
Ablativeaṃśinaḥ aṃśibhyām aṃśibhyaḥ
Genitiveaṃśinaḥ aṃśinoḥ aṃśinām
Locativeaṃśini aṃśinoḥ aṃśiṣu

Compound aṃśi -

Adverb -aṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria