Declension table of ?aṃśin

Deva

MasculineSingularDualPlural
Nominativeaṃśī aṃśinau aṃśinaḥ
Vocativeaṃśin aṃśinau aṃśinaḥ
Accusativeaṃśinam aṃśinau aṃśinaḥ
Instrumentalaṃśinā aṃśibhyām aṃśibhiḥ
Dativeaṃśine aṃśibhyām aṃśibhyaḥ
Ablativeaṃśinaḥ aṃśibhyām aṃśibhyaḥ
Genitiveaṃśinaḥ aṃśinoḥ aṃśinām
Locativeaṃśini aṃśinoḥ aṃśiṣu

Compound aṃśi -

Adverb -aṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria