Declension table of ?aṃśavat

Deva

MasculineSingularDualPlural
Nominativeaṃśavān aṃśavantau aṃśavantaḥ
Vocativeaṃśavan aṃśavantau aṃśavantaḥ
Accusativeaṃśavantam aṃśavantau aṃśavataḥ
Instrumentalaṃśavatā aṃśavadbhyām aṃśavadbhiḥ
Dativeaṃśavate aṃśavadbhyām aṃśavadbhyaḥ
Ablativeaṃśavataḥ aṃśavadbhyām aṃśavadbhyaḥ
Genitiveaṃśavataḥ aṃśavatoḥ aṃśavatām
Locativeaṃśavati aṃśavatoḥ aṃśavatsu

Compound aṃśavat -

Adverb -aṃśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria