Declension table of ?aṃśasvara

Deva

MasculineSingularDualPlural
Nominativeaṃśasvaraḥ aṃśasvarau aṃśasvarāḥ
Vocativeaṃśasvara aṃśasvarau aṃśasvarāḥ
Accusativeaṃśasvaram aṃśasvarau aṃśasvarān
Instrumentalaṃśasvareṇa aṃśasvarābhyām aṃśasvaraiḥ aṃśasvarebhiḥ
Dativeaṃśasvarāya aṃśasvarābhyām aṃśasvarebhyaḥ
Ablativeaṃśasvarāt aṃśasvarābhyām aṃśasvarebhyaḥ
Genitiveaṃśasvarasya aṃśasvarayoḥ aṃśasvarāṇām
Locativeaṃśasvare aṃśasvarayoḥ aṃśasvareṣu

Compound aṃśasvara -

Adverb -aṃśasvaram -aṃśasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria