Declension table of ?aṃśapradāna

Deva

NeuterSingularDualPlural
Nominativeaṃśapradānam aṃśapradāne aṃśapradānāni
Vocativeaṃśapradāna aṃśapradāne aṃśapradānāni
Accusativeaṃśapradānam aṃśapradāne aṃśapradānāni
Instrumentalaṃśapradānena aṃśapradānābhyām aṃśapradānaiḥ
Dativeaṃśapradānāya aṃśapradānābhyām aṃśapradānebhyaḥ
Ablativeaṃśapradānāt aṃśapradānābhyām aṃśapradānebhyaḥ
Genitiveaṃśapradānasya aṃśapradānayoḥ aṃśapradānānām
Locativeaṃśapradāne aṃśapradānayoḥ aṃśapradāneṣu

Compound aṃśapradāna -

Adverb -aṃśapradānam -aṃśapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria