Declension table of ?aṃśakaraṇa

Deva

NeuterSingularDualPlural
Nominativeaṃśakaraṇam aṃśakaraṇe aṃśakaraṇāni
Vocativeaṃśakaraṇa aṃśakaraṇe aṃśakaraṇāni
Accusativeaṃśakaraṇam aṃśakaraṇe aṃśakaraṇāni
Instrumentalaṃśakaraṇena aṃśakaraṇābhyām aṃśakaraṇaiḥ
Dativeaṃśakaraṇāya aṃśakaraṇābhyām aṃśakaraṇebhyaḥ
Ablativeaṃśakaraṇāt aṃśakaraṇābhyām aṃśakaraṇebhyaḥ
Genitiveaṃśakaraṇasya aṃśakaraṇayoḥ aṃśakaraṇānām
Locativeaṃśakaraṇe aṃśakaraṇayoḥ aṃśakaraṇeṣu

Compound aṃśakaraṇa -

Adverb -aṃśakaraṇam -aṃśakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria