Declension table of ?aṃśaka

Deva

NeuterSingularDualPlural
Nominativeaṃśakam aṃśake aṃśakāni
Vocativeaṃśaka aṃśake aṃśakāni
Accusativeaṃśakam aṃśake aṃśakāni
Instrumentalaṃśakena aṃśakābhyām aṃśakaiḥ
Dativeaṃśakāya aṃśakābhyām aṃśakebhyaḥ
Ablativeaṃśakāt aṃśakābhyām aṃśakebhyaḥ
Genitiveaṃśakasya aṃśakayoḥ aṃśakānām
Locativeaṃśake aṃśakayoḥ aṃśakeṣu

Compound aṃśaka -

Adverb -aṃśakam -aṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria