Declension table of ?aṃśaka

Deva

MasculineSingularDualPlural
Nominativeaṃśakaḥ aṃśakau aṃśakāḥ
Vocativeaṃśaka aṃśakau aṃśakāḥ
Accusativeaṃśakam aṃśakau aṃśakān
Instrumentalaṃśakena aṃśakābhyām aṃśakaiḥ aṃśakebhiḥ
Dativeaṃśakāya aṃśakābhyām aṃśakebhyaḥ
Ablativeaṃśakāt aṃśakābhyām aṃśakebhyaḥ
Genitiveaṃśakasya aṃśakayoḥ aṃśakānām
Locativeaṃśake aṃśakayoḥ aṃśakeṣu

Compound aṃśaka -

Adverb -aṃśakam -aṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria