Declension table of ?aṃśahārin

Deva

NeuterSingularDualPlural
Nominativeaṃśahāri aṃśahāriṇī aṃśahārīṇi
Vocativeaṃśahārin aṃśahāri aṃśahāriṇī aṃśahārīṇi
Accusativeaṃśahāri aṃśahāriṇī aṃśahārīṇi
Instrumentalaṃśahāriṇā aṃśahāribhyām aṃśahāribhiḥ
Dativeaṃśahāriṇe aṃśahāribhyām aṃśahāribhyaḥ
Ablativeaṃśahāriṇaḥ aṃśahāribhyām aṃśahāribhyaḥ
Genitiveaṃśahāriṇaḥ aṃśahāriṇoḥ aṃśahāriṇām
Locativeaṃśahāriṇi aṃśahāriṇoḥ aṃśahāriṣu

Compound aṃśahāri -

Adverb -aṃśahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria