Declension table of ?aṃśahāriṇī

Deva

FeminineSingularDualPlural
Nominativeaṃśahāriṇī aṃśahāriṇyau aṃśahāriṇyaḥ
Vocativeaṃśahāriṇi aṃśahāriṇyau aṃśahāriṇyaḥ
Accusativeaṃśahāriṇīm aṃśahāriṇyau aṃśahāriṇīḥ
Instrumentalaṃśahāriṇyā aṃśahāriṇībhyām aṃśahāriṇībhiḥ
Dativeaṃśahāriṇyai aṃśahāriṇībhyām aṃśahāriṇībhyaḥ
Ablativeaṃśahāriṇyāḥ aṃśahāriṇībhyām aṃśahāriṇībhyaḥ
Genitiveaṃśahāriṇyāḥ aṃśahāriṇyoḥ aṃśahāriṇīnām
Locativeaṃśahāriṇyām aṃśahāriṇyoḥ aṃśahāriṇīṣu

Compound aṃśahāriṇi - aṃśahāriṇī -

Adverb -aṃśahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria