Declension table of ?aṃśabhūta

Deva

NeuterSingularDualPlural
Nominativeaṃśabhūtam aṃśabhūte aṃśabhūtāni
Vocativeaṃśabhūta aṃśabhūte aṃśabhūtāni
Accusativeaṃśabhūtam aṃśabhūte aṃśabhūtāni
Instrumentalaṃśabhūtena aṃśabhūtābhyām aṃśabhūtaiḥ
Dativeaṃśabhūtāya aṃśabhūtābhyām aṃśabhūtebhyaḥ
Ablativeaṃśabhūtāt aṃśabhūtābhyām aṃśabhūtebhyaḥ
Genitiveaṃśabhūtasya aṃśabhūtayoḥ aṃśabhūtānām
Locativeaṃśabhūte aṃśabhūtayoḥ aṃśabhūteṣu

Compound aṃśabhūta -

Adverb -aṃśabhūtam -aṃśabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria