Declension table of ?aṃśabhūta

Deva

MasculineSingularDualPlural
Nominativeaṃśabhūtaḥ aṃśabhūtau aṃśabhūtāḥ
Vocativeaṃśabhūta aṃśabhūtau aṃśabhūtāḥ
Accusativeaṃśabhūtam aṃśabhūtau aṃśabhūtān
Instrumentalaṃśabhūtena aṃśabhūtābhyām aṃśabhūtaiḥ aṃśabhūtebhiḥ
Dativeaṃśabhūtāya aṃśabhūtābhyām aṃśabhūtebhyaḥ
Ablativeaṃśabhūtāt aṃśabhūtābhyām aṃśabhūtebhyaḥ
Genitiveaṃśabhūtasya aṃśabhūtayoḥ aṃśabhūtānām
Locativeaṃśabhūte aṃśabhūtayoḥ aṃśabhūteṣu

Compound aṃśabhūta -

Adverb -aṃśabhūtam -aṃśabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria