Declension table of ?aṃśabhū

Deva

MasculineSingularDualPlural
Nominativeaṃśabhūḥ aṃśabhuvau aṃśabhuvaḥ
Vocativeaṃśabhūḥ aṃśabhu aṃśabhuvau aṃśabhuvaḥ
Accusativeaṃśabhuvam aṃśabhuvau aṃśabhuvaḥ
Instrumentalaṃśabhuvā aṃśabhūbhyām aṃśabhūbhiḥ
Dativeaṃśabhuvai aṃśabhuve aṃśabhūbhyām aṃśabhūbhyaḥ
Ablativeaṃśabhuvāḥ aṃśabhuvaḥ aṃśabhūbhyām aṃśabhūbhyaḥ
Genitiveaṃśabhuvāḥ aṃśabhuvaḥ aṃśabhuvoḥ aṃśabhūnām aṃśabhuvām
Locativeaṃśabhuvi aṃśabhuvām aṃśabhuvoḥ aṃśabhūṣu

Compound aṃśabhū -

Adverb -aṃśabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria