Declension table of ?aṃśabhāj

Deva

MasculineSingularDualPlural
Nominativeaṃśabhāk aṃśabhājau aṃśabhājaḥ
Vocativeaṃśabhāk aṃśabhājau aṃśabhājaḥ
Accusativeaṃśabhājam aṃśabhājau aṃśabhājaḥ
Instrumentalaṃśabhājā aṃśabhāgbhyām aṃśabhāgbhiḥ
Dativeaṃśabhāje aṃśabhāgbhyām aṃśabhāgbhyaḥ
Ablativeaṃśabhājaḥ aṃśabhāgbhyām aṃśabhāgbhyaḥ
Genitiveaṃśabhājaḥ aṃśabhājoḥ aṃśabhājām
Locativeaṃśabhāji aṃśabhājoḥ aṃśabhākṣu

Compound aṃśabhāk -

Adverb -aṃśabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria