Declension table of ?aṃśabhāginī

Deva

FeminineSingularDualPlural
Nominativeaṃśabhāginī aṃśabhāginyau aṃśabhāginyaḥ
Vocativeaṃśabhāgini aṃśabhāginyau aṃśabhāginyaḥ
Accusativeaṃśabhāginīm aṃśabhāginyau aṃśabhāginīḥ
Instrumentalaṃśabhāginyā aṃśabhāginībhyām aṃśabhāginībhiḥ
Dativeaṃśabhāginyai aṃśabhāginībhyām aṃśabhāginībhyaḥ
Ablativeaṃśabhāginyāḥ aṃśabhāginībhyām aṃśabhāginībhyaḥ
Genitiveaṃśabhāginyāḥ aṃśabhāginyoḥ aṃśabhāginīnām
Locativeaṃśabhāginyām aṃśabhāginyoḥ aṃśabhāginīṣu

Compound aṃśabhāgini - aṃśabhāginī -

Adverb -aṃśabhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria