Declension table of ?aṃśabhāgin

Deva

NeuterSingularDualPlural
Nominativeaṃśabhāgi aṃśabhāginī aṃśabhāgīni
Vocativeaṃśabhāgin aṃśabhāgi aṃśabhāginī aṃśabhāgīni
Accusativeaṃśabhāgi aṃśabhāginī aṃśabhāgīni
Instrumentalaṃśabhāginā aṃśabhāgibhyām aṃśabhāgibhiḥ
Dativeaṃśabhāgine aṃśabhāgibhyām aṃśabhāgibhyaḥ
Ablativeaṃśabhāginaḥ aṃśabhāgibhyām aṃśabhāgibhyaḥ
Genitiveaṃśabhāginaḥ aṃśabhāginoḥ aṃśabhāginām
Locativeaṃśabhāgini aṃśabhāginoḥ aṃśabhāgiṣu

Compound aṃśabhāgi -

Adverb -aṃśabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria