Declension table of ?aṃśabhāgin

Deva

MasculineSingularDualPlural
Nominativeaṃśabhāgī aṃśabhāginau aṃśabhāginaḥ
Vocativeaṃśabhāgin aṃśabhāginau aṃśabhāginaḥ
Accusativeaṃśabhāginam aṃśabhāginau aṃśabhāginaḥ
Instrumentalaṃśabhāginā aṃśabhāgibhyām aṃśabhāgibhiḥ
Dativeaṃśabhāgine aṃśabhāgibhyām aṃśabhāgibhyaḥ
Ablativeaṃśabhāginaḥ aṃśabhāgibhyām aṃśabhāgibhyaḥ
Genitiveaṃśabhāginaḥ aṃśabhāginoḥ aṃśabhāginām
Locativeaṃśabhāgini aṃśabhāginoḥ aṃśabhāgiṣu

Compound aṃśabhāgi -

Adverb -aṃśabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria