Declension table of ?aṃśāvataraṇa

Deva

NeuterSingularDualPlural
Nominativeaṃśāvataraṇam aṃśāvataraṇe aṃśāvataraṇāni
Vocativeaṃśāvataraṇa aṃśāvataraṇe aṃśāvataraṇāni
Accusativeaṃśāvataraṇam aṃśāvataraṇe aṃśāvataraṇāni
Instrumentalaṃśāvataraṇena aṃśāvataraṇābhyām aṃśāvataraṇaiḥ
Dativeaṃśāvataraṇāya aṃśāvataraṇābhyām aṃśāvataraṇebhyaḥ
Ablativeaṃśāvataraṇāt aṃśāvataraṇābhyām aṃśāvataraṇebhyaḥ
Genitiveaṃśāvataraṇasya aṃśāvataraṇayoḥ aṃśāvataraṇānām
Locativeaṃśāvataraṇe aṃśāvataraṇayoḥ aṃśāvataraṇeṣu

Compound aṃśāvataraṇa -

Adverb -aṃśāvataraṇam -aṃśāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria