Declension table of ?aṃśāṃśa

Deva

MasculineSingularDualPlural
Nominativeaṃśāṃśaḥ aṃśāṃśau aṃśāṃśāḥ
Vocativeaṃśāṃśa aṃśāṃśau aṃśāṃśāḥ
Accusativeaṃśāṃśam aṃśāṃśau aṃśāṃśān
Instrumentalaṃśāṃśena aṃśāṃśābhyām aṃśāṃśaiḥ aṃśāṃśebhiḥ
Dativeaṃśāṃśāya aṃśāṃśābhyām aṃśāṃśebhyaḥ
Ablativeaṃśāṃśāt aṃśāṃśābhyām aṃśāṃśebhyaḥ
Genitiveaṃśāṃśasya aṃśāṃśayoḥ aṃśāṃśānām
Locativeaṃśāṃśe aṃśāṃśayoḥ aṃśāṃśeṣu

Compound aṃśāṃśa -

Adverb -aṃśāṃśam -aṃśāṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria