Declension table of ?aṃsebhārika

Deva

NeuterSingularDualPlural
Nominativeaṃsebhārikam aṃsebhārike aṃsebhārikāṇi
Vocativeaṃsebhārika aṃsebhārike aṃsebhārikāṇi
Accusativeaṃsebhārikam aṃsebhārike aṃsebhārikāṇi
Instrumentalaṃsebhārikeṇa aṃsebhārikābhyām aṃsebhārikaiḥ
Dativeaṃsebhārikāya aṃsebhārikābhyām aṃsebhārikebhyaḥ
Ablativeaṃsebhārikāt aṃsebhārikābhyām aṃsebhārikebhyaḥ
Genitiveaṃsebhārikasya aṃsebhārikayoḥ aṃsebhārikāṇām
Locativeaṃsebhārike aṃsebhārikayoḥ aṃsebhārikeṣu

Compound aṃsebhārika -

Adverb -aṃsebhārikam -aṃsebhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria