Declension table of ?aṃsebhārika

Deva

MasculineSingularDualPlural
Nominativeaṃsebhārikaḥ aṃsebhārikau aṃsebhārikāḥ
Vocativeaṃsebhārika aṃsebhārikau aṃsebhārikāḥ
Accusativeaṃsebhārikam aṃsebhārikau aṃsebhārikān
Instrumentalaṃsebhārikeṇa aṃsebhārikābhyām aṃsebhārikaiḥ aṃsebhārikebhiḥ
Dativeaṃsebhārikāya aṃsebhārikābhyām aṃsebhārikebhyaḥ
Ablativeaṃsebhārikāt aṃsebhārikābhyām aṃsebhārikebhyaḥ
Genitiveaṃsebhārikasya aṃsebhārikayoḥ aṃsebhārikāṇām
Locativeaṃsebhārike aṃsebhārikayoḥ aṃsebhārikeṣu

Compound aṃsebhārika -

Adverb -aṃsebhārikam -aṃsebhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria