Declension table of ?aṃsebhāra

Deva

MasculineSingularDualPlural
Nominativeaṃsebhāraḥ aṃsebhārau aṃsebhārāḥ
Vocativeaṃsebhāra aṃsebhārau aṃsebhārāḥ
Accusativeaṃsebhāram aṃsebhārau aṃsebhārān
Instrumentalaṃsebhāreṇa aṃsebhārābhyām aṃsebhāraiḥ aṃsebhārebhiḥ
Dativeaṃsebhārāya aṃsebhārābhyām aṃsebhārebhyaḥ
Ablativeaṃsebhārāt aṃsebhārābhyām aṃsebhārebhyaḥ
Genitiveaṃsebhārasya aṃsebhārayoḥ aṃsebhārāṇām
Locativeaṃsebhāre aṃsebhārayoḥ aṃsebhāreṣu

Compound aṃsebhāra -

Adverb -aṃsebhāram -aṃsebhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria