Declension table of ?aṃsatrakośā

Deva

FeminineSingularDualPlural
Nominativeaṃsatrakośā aṃsatrakośe aṃsatrakośāḥ
Vocativeaṃsatrakośe aṃsatrakośe aṃsatrakośāḥ
Accusativeaṃsatrakośām aṃsatrakośe aṃsatrakośāḥ
Instrumentalaṃsatrakośayā aṃsatrakośābhyām aṃsatrakośābhiḥ
Dativeaṃsatrakośāyai aṃsatrakośābhyām aṃsatrakośābhyaḥ
Ablativeaṃsatrakośāyāḥ aṃsatrakośābhyām aṃsatrakośābhyaḥ
Genitiveaṃsatrakośāyāḥ aṃsatrakośayoḥ aṃsatrakośānām
Locativeaṃsatrakośāyām aṃsatrakośayoḥ aṃsatrakośāsu

Adverb -aṃsatrakośam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria