Declension table of ?aṃsapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeaṃsapṛṣṭham aṃsapṛṣṭhe aṃsapṛṣṭhāni
Vocativeaṃsapṛṣṭha aṃsapṛṣṭhe aṃsapṛṣṭhāni
Accusativeaṃsapṛṣṭham aṃsapṛṣṭhe aṃsapṛṣṭhāni
Instrumentalaṃsapṛṣṭhena aṃsapṛṣṭhābhyām aṃsapṛṣṭhaiḥ
Dativeaṃsapṛṣṭhāya aṃsapṛṣṭhābhyām aṃsapṛṣṭhebhyaḥ
Ablativeaṃsapṛṣṭhāt aṃsapṛṣṭhābhyām aṃsapṛṣṭhebhyaḥ
Genitiveaṃsapṛṣṭhasya aṃsapṛṣṭhayoḥ aṃsapṛṣṭhānām
Locativeaṃsapṛṣṭhe aṃsapṛṣṭhayoḥ aṃsapṛṣṭheṣu

Compound aṃsapṛṣṭha -

Adverb -aṃsapṛṣṭham -aṃsapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria