Declension table of ?aṃsalā

Deva

FeminineSingularDualPlural
Nominativeaṃsalā aṃsale aṃsalāḥ
Vocativeaṃsale aṃsale aṃsalāḥ
Accusativeaṃsalām aṃsale aṃsalāḥ
Instrumentalaṃsalayā aṃsalābhyām aṃsalābhiḥ
Dativeaṃsalāyai aṃsalābhyām aṃsalābhyaḥ
Ablativeaṃsalāyāḥ aṃsalābhyām aṃsalābhyaḥ
Genitiveaṃsalāyāḥ aṃsalayoḥ aṃsalānām
Locativeaṃsalāyām aṃsalayoḥ aṃsalāsu

Adverb -aṃsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria