Declension table of ?aṃsakūṭa

Deva

MasculineSingularDualPlural
Nominativeaṃsakūṭaḥ aṃsakūṭau aṃsakūṭāḥ
Vocativeaṃsakūṭa aṃsakūṭau aṃsakūṭāḥ
Accusativeaṃsakūṭam aṃsakūṭau aṃsakūṭān
Instrumentalaṃsakūṭena aṃsakūṭābhyām aṃsakūṭaiḥ aṃsakūṭebhiḥ
Dativeaṃsakūṭāya aṃsakūṭābhyām aṃsakūṭebhyaḥ
Ablativeaṃsakūṭāt aṃsakūṭābhyām aṃsakūṭebhyaḥ
Genitiveaṃsakūṭasya aṃsakūṭayoḥ aṃsakūṭānām
Locativeaṃsakūṭe aṃsakūṭayoḥ aṃsakūṭeṣu

Compound aṃsakūṭa -

Adverb -aṃsakūṭam -aṃsakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria