Declension table of ?aṃsadhrī

Deva

FeminineSingularDualPlural
Nominativeaṃsadhrī aṃsadhryau aṃsadhryaḥ
Vocativeaṃsadhri aṃsadhryau aṃsadhryaḥ
Accusativeaṃsadhrīm aṃsadhryau aṃsadhrīḥ
Instrumentalaṃsadhryā aṃsadhrībhyām aṃsadhrībhiḥ
Dativeaṃsadhryai aṃsadhrībhyām aṃsadhrībhyaḥ
Ablativeaṃsadhryāḥ aṃsadhrībhyām aṃsadhrībhyaḥ
Genitiveaṃsadhryāḥ aṃsadhryoḥ aṃsadhrīṇām
Locativeaṃsadhryām aṃsadhryoḥ aṃsadhrīṣu

Compound aṃsadhri - aṃsadhrī -

Adverb -aṃsadhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria