Declension table of ?aṃsabhārikī

Deva

FeminineSingularDualPlural
Nominativeaṃsabhārikī aṃsabhārikyau aṃsabhārikyaḥ
Vocativeaṃsabhāriki aṃsabhārikyau aṃsabhārikyaḥ
Accusativeaṃsabhārikīm aṃsabhārikyau aṃsabhārikīḥ
Instrumentalaṃsabhārikyā aṃsabhārikībhyām aṃsabhārikībhiḥ
Dativeaṃsabhārikyai aṃsabhārikībhyām aṃsabhārikībhyaḥ
Ablativeaṃsabhārikyāḥ aṃsabhārikībhyām aṃsabhārikībhyaḥ
Genitiveaṃsabhārikyāḥ aṃsabhārikyoḥ aṃsabhārikīṇām
Locativeaṃsabhārikyām aṃsabhārikyoḥ aṃsabhārikīṣu

Compound aṃsabhāriki - aṃsabhārikī -

Adverb -aṃsabhāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria