Declension table of aṃsabhāra

Deva

MasculineSingularDualPlural
Nominativeaṃsabhāraḥ aṃsabhārau aṃsabhārāḥ
Vocativeaṃsabhāra aṃsabhārau aṃsabhārāḥ
Accusativeaṃsabhāram aṃsabhārau aṃsabhārān
Instrumentalaṃsabhāreṇa aṃsabhārābhyām aṃsabhāraiḥ
Dativeaṃsabhārāya aṃsabhārābhyām aṃsabhārebhyaḥ
Ablativeaṃsabhārāt aṃsabhārābhyām aṃsabhārebhyaḥ
Genitiveaṃsabhārasya aṃsabhārayoḥ aṃsabhārāṇām
Locativeaṃsabhāre aṃsabhārayoḥ aṃsabhāreṣu

Compound aṃsabhāra -

Adverb -aṃsabhāram -aṃsabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria