Declension table of ?aṃsabhāra

Deva

MasculineSingularDualPlural
Nominativeaṃsabhāraḥ aṃsabhārau aṃsabhārāḥ
Vocativeaṃsabhāra aṃsabhārau aṃsabhārāḥ
Accusativeaṃsabhāram aṃsabhārau aṃsabhārān
Instrumentalaṃsabhāreṇa aṃsabhārābhyām aṃsabhāraiḥ aṃsabhārebhiḥ
Dativeaṃsabhārāya aṃsabhārābhyām aṃsabhārebhyaḥ
Ablativeaṃsabhārāt aṃsabhārābhyām aṃsabhārebhyaḥ
Genitiveaṃsabhārasya aṃsabhārayoḥ aṃsabhārāṇām
Locativeaṃsabhāre aṃsabhārayoḥ aṃsabhāreṣu

Compound aṃsabhāra -

Adverb -aṃsabhāram -aṃsabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria