Declension table of aṃhūraṇa

Deva

MasculineSingularDualPlural
Nominativeaṃhūraṇaḥ aṃhūraṇau aṃhūraṇāḥ
Vocativeaṃhūraṇa aṃhūraṇau aṃhūraṇāḥ
Accusativeaṃhūraṇam aṃhūraṇau aṃhūraṇān
Instrumentalaṃhūraṇena aṃhūraṇābhyām aṃhūraṇaiḥ
Dativeaṃhūraṇāya aṃhūraṇābhyām aṃhūraṇebhyaḥ
Ablativeaṃhūraṇāt aṃhūraṇābhyām aṃhūraṇebhyaḥ
Genitiveaṃhūraṇasya aṃhūraṇayoḥ aṃhūraṇānām
Locativeaṃhūraṇe aṃhūraṇayoḥ aṃhūraṇeṣu

Compound aṃhūraṇa -

Adverb -aṃhūraṇam -aṃhūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria