Declension table of ?aṃholiṅgā

Deva

FeminineSingularDualPlural
Nominativeaṃholiṅgā aṃholiṅge aṃholiṅgāḥ
Vocativeaṃholiṅge aṃholiṅge aṃholiṅgāḥ
Accusativeaṃholiṅgām aṃholiṅge aṃholiṅgāḥ
Instrumentalaṃholiṅgayā aṃholiṅgābhyām aṃholiṅgābhiḥ
Dativeaṃholiṅgāyai aṃholiṅgābhyām aṃholiṅgābhyaḥ
Ablativeaṃholiṅgāyāḥ aṃholiṅgābhyām aṃholiṅgābhyaḥ
Genitiveaṃholiṅgāyāḥ aṃholiṅgayoḥ aṃholiṅgānām
Locativeaṃholiṅgāyām aṃholiṅgayoḥ aṃholiṅgāsu

Adverb -aṃholiṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria