Declension table of ?aṃhiti

Deva

FeminineSingularDualPlural
Nominativeaṃhitiḥ aṃhitī aṃhitayaḥ
Vocativeaṃhite aṃhitī aṃhitayaḥ
Accusativeaṃhitim aṃhitī aṃhitīḥ
Instrumentalaṃhityā aṃhitibhyām aṃhitibhiḥ
Dativeaṃhityai aṃhitaye aṃhitibhyām aṃhitibhyaḥ
Ablativeaṃhityāḥ aṃhiteḥ aṃhitibhyām aṃhitibhyaḥ
Genitiveaṃhityāḥ aṃhiteḥ aṃhityoḥ aṃhitīnām
Locativeaṃhityām aṃhitau aṃhityoḥ aṃhitiṣu

Compound aṃhiti -

Adverb -aṃhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria