Declension table of ?aṃhasaspati

Deva

MasculineSingularDualPlural
Nominativeaṃhasaspatiḥ aṃhasaspatī aṃhasaspatayaḥ
Vocativeaṃhasaspate aṃhasaspatī aṃhasaspatayaḥ
Accusativeaṃhasaspatim aṃhasaspatī aṃhasaspatīn
Instrumentalaṃhasaspatinā aṃhasaspatibhyām aṃhasaspatibhiḥ
Dativeaṃhasaspataye aṃhasaspatibhyām aṃhasaspatibhyaḥ
Ablativeaṃhasaspateḥ aṃhasaspatibhyām aṃhasaspatibhyaḥ
Genitiveaṃhasaspateḥ aṃhasaspatyoḥ aṃhasaspatīnām
Locativeaṃhasaspatau aṃhasaspatyoḥ aṃhasaspatiṣu

Compound aṃhasaspati -

Adverb -aṃhasaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria