Declension table of ?aḍuva

Deva

MasculineSingularDualPlural
Nominativeaḍuvaḥ aḍuvau aḍuvāḥ
Vocativeaḍuva aḍuvau aḍuvāḥ
Accusativeaḍuvam aḍuvau aḍuvān
Instrumentalaḍuvena aḍuvābhyām aḍuvaiḥ aḍuvebhiḥ
Dativeaḍuvāya aḍuvābhyām aḍuvebhyaḥ
Ablativeaḍuvāt aḍuvābhyām aḍuvebhyaḥ
Genitiveaḍuvasya aḍuvayoḥ aḍuvānām
Locativeaḍuve aḍuvayoḥ aḍuveṣu

Compound aḍuva -

Adverb -aḍuvam -aḍuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria