Declension table of ?aḍḍana

Deva

NeuterSingularDualPlural
Nominativeaḍḍanam aḍḍane aḍḍanāni
Vocativeaḍḍana aḍḍane aḍḍanāni
Accusativeaḍḍanam aḍḍane aḍḍanāni
Instrumentalaḍḍanena aḍḍanābhyām aḍḍanaiḥ
Dativeaḍḍanāya aḍḍanābhyām aḍḍanebhyaḥ
Ablativeaḍḍanāt aḍḍanābhyām aḍḍanebhyaḥ
Genitiveaḍḍanasya aḍḍanayoḥ aḍḍanānām
Locativeaḍḍane aḍḍanayoḥ aḍḍaneṣu

Compound aḍḍana -

Adverb -aḍḍanam -aḍḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria