Declension table of ?ṭīkāsarvasva

Deva

NeuterSingularDualPlural
Nominativeṭīkāsarvasvam ṭīkāsarvasve ṭīkāsarvasvāni
Vocativeṭīkāsarvasva ṭīkāsarvasve ṭīkāsarvasvāni
Accusativeṭīkāsarvasvam ṭīkāsarvasve ṭīkāsarvasvāni
Instrumentalṭīkāsarvasvena ṭīkāsarvasvābhyām ṭīkāsarvasvaiḥ
Dativeṭīkāsarvasvāya ṭīkāsarvasvābhyām ṭīkāsarvasvebhyaḥ
Ablativeṭīkāsarvasvāt ṭīkāsarvasvābhyām ṭīkāsarvasvebhyaḥ
Genitiveṭīkāsarvasvasya ṭīkāsarvasvayoḥ ṭīkāsarvasvānām
Locativeṭīkāsarvasve ṭīkāsarvasvayoḥ ṭīkāsarvasveṣu

Compound ṭīkāsarvasva -

Adverb -ṭīkāsarvasvam -ṭīkāsarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria