Declension table of ?ṭiṇṭiṇi

Deva

MasculineSingularDualPlural
Nominativeṭiṇṭiṇiḥ ṭiṇṭiṇī ṭiṇṭiṇayaḥ
Vocativeṭiṇṭiṇe ṭiṇṭiṇī ṭiṇṭiṇayaḥ
Accusativeṭiṇṭiṇim ṭiṇṭiṇī ṭiṇṭiṇīn
Instrumentalṭiṇṭiṇinā ṭiṇṭiṇibhyām ṭiṇṭiṇibhiḥ
Dativeṭiṇṭiṇaye ṭiṇṭiṇibhyām ṭiṇṭiṇibhyaḥ
Ablativeṭiṇṭiṇeḥ ṭiṇṭiṇibhyām ṭiṇṭiṇibhyaḥ
Genitiveṭiṇṭiṇeḥ ṭiṇṭiṇyoḥ ṭiṇṭiṇīnām
Locativeṭiṇṭiṇau ṭiṇṭiṇyoḥ ṭiṇṭiṇiṣu

Compound ṭiṇṭiṇi -

Adverb -ṭiṇṭiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria