Declension table of ?ṭiṇḍiśa

Deva

MasculineSingularDualPlural
Nominativeṭiṇḍiśaḥ ṭiṇḍiśau ṭiṇḍiśāḥ
Vocativeṭiṇḍiśa ṭiṇḍiśau ṭiṇḍiśāḥ
Accusativeṭiṇḍiśam ṭiṇḍiśau ṭiṇḍiśān
Instrumentalṭiṇḍiśena ṭiṇḍiśābhyām ṭiṇḍiśaiḥ ṭiṇḍiśebhiḥ
Dativeṭiṇḍiśāya ṭiṇḍiśābhyām ṭiṇḍiśebhyaḥ
Ablativeṭiṇḍiśāt ṭiṇḍiśābhyām ṭiṇḍiśebhyaḥ
Genitiveṭiṇḍiśasya ṭiṇḍiśayoḥ ṭiṇḍiśānām
Locativeṭiṇḍiśe ṭiṇḍiśayoḥ ṭiṇḍiśeṣu

Compound ṭiṇḍiśa -

Adverb -ṭiṇḍiśam -ṭiṇḍiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria