Declension table of ?ṭhunṭhupaddhati

Deva

FeminineSingularDualPlural
Nominativeṭhunṭhupaddhatiḥ ṭhunṭhupaddhatī ṭhunṭhupaddhatayaḥ
Vocativeṭhunṭhupaddhate ṭhunṭhupaddhatī ṭhunṭhupaddhatayaḥ
Accusativeṭhunṭhupaddhatim ṭhunṭhupaddhatī ṭhunṭhupaddhatīḥ
Instrumentalṭhunṭhupaddhatyā ṭhunṭhupaddhatibhyām ṭhunṭhupaddhatibhiḥ
Dativeṭhunṭhupaddhatyai ṭhunṭhupaddhataye ṭhunṭhupaddhatibhyām ṭhunṭhupaddhatibhyaḥ
Ablativeṭhunṭhupaddhatyāḥ ṭhunṭhupaddhateḥ ṭhunṭhupaddhatibhyām ṭhunṭhupaddhatibhyaḥ
Genitiveṭhunṭhupaddhatyāḥ ṭhunṭhupaddhateḥ ṭhunṭhupaddhatyoḥ ṭhunṭhupaddhatīnām
Locativeṭhunṭhupaddhatyām ṭhunṭhupaddhatau ṭhunṭhupaddhatyoḥ ṭhunṭhupaddhatiṣu

Compound ṭhunṭhupaddhati -

Adverb -ṭhunṭhupaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria