Declension table of ?ṭhiṇṭhā

Deva

FeminineSingularDualPlural
Nominativeṭhiṇṭhā ṭhiṇṭhe ṭhiṇṭhāḥ
Vocativeṭhiṇṭhe ṭhiṇṭhe ṭhiṇṭhāḥ
Accusativeṭhiṇṭhām ṭhiṇṭhe ṭhiṇṭhāḥ
Instrumentalṭhiṇṭhayā ṭhiṇṭhābhyām ṭhiṇṭhābhiḥ
Dativeṭhiṇṭhāyai ṭhiṇṭhābhyām ṭhiṇṭhābhyaḥ
Ablativeṭhiṇṭhāyāḥ ṭhiṇṭhābhyām ṭhiṇṭhābhyaḥ
Genitiveṭhiṇṭhāyāḥ ṭhiṇṭhayoḥ ṭhiṇṭhānām
Locativeṭhiṇṭhāyām ṭhiṇṭhayoḥ ṭhiṇṭhāsu

Adverb -ṭhiṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria