Declension table of ?ṭhetkṛta

Deva

NeuterSingularDualPlural
Nominativeṭhetkṛtam ṭhetkṛte ṭhetkṛtāni
Vocativeṭhetkṛta ṭhetkṛte ṭhetkṛtāni
Accusativeṭhetkṛtam ṭhetkṛte ṭhetkṛtāni
Instrumentalṭhetkṛtena ṭhetkṛtābhyām ṭhetkṛtaiḥ
Dativeṭhetkṛtāya ṭhetkṛtābhyām ṭhetkṛtebhyaḥ
Ablativeṭhetkṛtāt ṭhetkṛtābhyām ṭhetkṛtebhyaḥ
Genitiveṭhetkṛtasya ṭhetkṛtayoḥ ṭhetkṛtānām
Locativeṭhetkṛte ṭhetkṛtayoḥ ṭhetkṛteṣu

Compound ṭhetkṛta -

Adverb -ṭhetkṛtam -ṭhetkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria