Declension table of ?ṭhātkāra

Deva

MasculineSingularDualPlural
Nominativeṭhātkāraḥ ṭhātkārau ṭhātkārāḥ
Vocativeṭhātkāra ṭhātkārau ṭhātkārāḥ
Accusativeṭhātkāram ṭhātkārau ṭhātkārān
Instrumentalṭhātkāreṇa ṭhātkārābhyām ṭhātkāraiḥ ṭhātkārebhiḥ
Dativeṭhātkārāya ṭhātkārābhyām ṭhātkārebhyaḥ
Ablativeṭhātkārāt ṭhātkārābhyām ṭhātkārebhyaḥ
Genitiveṭhātkārasya ṭhātkārayoḥ ṭhātkārāṇām
Locativeṭhātkāre ṭhātkārayoḥ ṭhātkāreṣu

Compound ṭhātkāra -

Adverb -ṭhātkāram -ṭhātkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria