Declension table of ?ṭerākṣā

Deva

FeminineSingularDualPlural
Nominativeṭerākṣā ṭerākṣe ṭerākṣāḥ
Vocativeṭerākṣe ṭerākṣe ṭerākṣāḥ
Accusativeṭerākṣām ṭerākṣe ṭerākṣāḥ
Instrumentalṭerākṣayā ṭerākṣābhyām ṭerākṣābhiḥ
Dativeṭerākṣāyai ṭerākṣābhyām ṭerākṣābhyaḥ
Ablativeṭerākṣāyāḥ ṭerākṣābhyām ṭerākṣābhyaḥ
Genitiveṭerākṣāyāḥ ṭerākṣayoḥ ṭerākṣāṇām
Locativeṭerākṣāyām ṭerākṣayoḥ ṭerākṣāsu

Adverb -ṭerākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria