Declension table of ?ṭerākṣa

Deva

NeuterSingularDualPlural
Nominativeṭerākṣam ṭerākṣe ṭerākṣāṇi
Vocativeṭerākṣa ṭerākṣe ṭerākṣāṇi
Accusativeṭerākṣam ṭerākṣe ṭerākṣāṇi
Instrumentalṭerākṣeṇa ṭerākṣābhyām ṭerākṣaiḥ
Dativeṭerākṣāya ṭerākṣābhyām ṭerākṣebhyaḥ
Ablativeṭerākṣāt ṭerākṣābhyām ṭerākṣebhyaḥ
Genitiveṭerākṣasya ṭerākṣayoḥ ṭerākṣāṇām
Locativeṭerākṣe ṭerākṣayoḥ ṭerākṣeṣu

Compound ṭerākṣa -

Adverb -ṭerākṣam -ṭerākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria