Declension table of ?ṭavargīyā

Deva

FeminineSingularDualPlural
Nominativeṭavargīyā ṭavargīye ṭavargīyāḥ
Vocativeṭavargīye ṭavargīye ṭavargīyāḥ
Accusativeṭavargīyām ṭavargīye ṭavargīyāḥ
Instrumentalṭavargīyayā ṭavargīyābhyām ṭavargīyābhiḥ
Dativeṭavargīyāyai ṭavargīyābhyām ṭavargīyābhyaḥ
Ablativeṭavargīyāyāḥ ṭavargīyābhyām ṭavargīyābhyaḥ
Genitiveṭavargīyāyāḥ ṭavargīyayoḥ ṭavargīyāṇām
Locativeṭavargīyāyām ṭavargīyayoḥ ṭavargīyāsu

Adverb -ṭavargīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria