Declension table of ?ṭavargīya

Deva

NeuterSingularDualPlural
Nominativeṭavargīyam ṭavargīye ṭavargīyāṇi
Vocativeṭavargīya ṭavargīye ṭavargīyāṇi
Accusativeṭavargīyam ṭavargīye ṭavargīyāṇi
Instrumentalṭavargīyeṇa ṭavargīyābhyām ṭavargīyaiḥ
Dativeṭavargīyāya ṭavargīyābhyām ṭavargīyebhyaḥ
Ablativeṭavargīyāt ṭavargīyābhyām ṭavargīyebhyaḥ
Genitiveṭavargīyasya ṭavargīyayoḥ ṭavargīyāṇām
Locativeṭavargīye ṭavargīyayoḥ ṭavargīyeṣu

Compound ṭavargīya -

Adverb -ṭavargīyam -ṭavargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria