Declension table of ?ṭagara

Deva

NeuterSingularDualPlural
Nominativeṭagaram ṭagare ṭagarāṇi
Vocativeṭagara ṭagare ṭagarāṇi
Accusativeṭagaram ṭagare ṭagarāṇi
Instrumentalṭagareṇa ṭagarābhyām ṭagaraiḥ
Dativeṭagarāya ṭagarābhyām ṭagarebhyaḥ
Ablativeṭagarāt ṭagarābhyām ṭagarebhyaḥ
Genitiveṭagarasya ṭagarayoḥ ṭagarāṇām
Locativeṭagare ṭagarayoḥ ṭagareṣu

Compound ṭagara -

Adverb -ṭagaram -ṭagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria