Declension table of ?ṭaṅkapati

Deva

MasculineSingularDualPlural
Nominativeṭaṅkapatiḥ ṭaṅkapatī ṭaṅkapatayaḥ
Vocativeṭaṅkapate ṭaṅkapatī ṭaṅkapatayaḥ
Accusativeṭaṅkapatim ṭaṅkapatī ṭaṅkapatīn
Instrumentalṭaṅkapatinā ṭaṅkapatibhyām ṭaṅkapatibhiḥ
Dativeṭaṅkapataye ṭaṅkapatibhyām ṭaṅkapatibhyaḥ
Ablativeṭaṅkapateḥ ṭaṅkapatibhyām ṭaṅkapatibhyaḥ
Genitiveṭaṅkapateḥ ṭaṅkapatyoḥ ṭaṅkapatīnām
Locativeṭaṅkapatau ṭaṅkapatyoḥ ṭaṅkapatiṣu

Compound ṭaṅkapati -

Adverb -ṭaṅkapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria