Declension table of ?ṭaṅkana

Deva

MasculineSingularDualPlural
Nominativeṭaṅkanaḥ ṭaṅkanau ṭaṅkanāḥ
Vocativeṭaṅkana ṭaṅkanau ṭaṅkanāḥ
Accusativeṭaṅkanam ṭaṅkanau ṭaṅkanān
Instrumentalṭaṅkanena ṭaṅkanābhyām ṭaṅkanaiḥ ṭaṅkanebhiḥ
Dativeṭaṅkanāya ṭaṅkanābhyām ṭaṅkanebhyaḥ
Ablativeṭaṅkanāt ṭaṅkanābhyām ṭaṅkanebhyaḥ
Genitiveṭaṅkanasya ṭaṅkanayoḥ ṭaṅkanānām
Locativeṭaṅkane ṭaṅkanayoḥ ṭaṅkaneṣu

Compound ṭaṅkana -

Adverb -ṭaṅkanam -ṭaṅkanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria